The best Side of bhairav kavach

Wiki Article

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं

ಸರ್ಪಾಕಲ್ಪಂ ತ್ರಿನೇತ್ರಂ ಮಣಿಮಯವಿಲಸತ್ಕಿಂಕಿಣೀ ನೂಪುರಾಢ್ಯಮ್



तस्य नाम तु देवेशि देवा गायन्ति भावुकाः ।

कूर्चमेकं समुद्धृत्य महामन्त्रो दशाक्षरः ॥ १६॥

ನಾಸಾಪುಟೌ ತಥೋಷ್ಠೌ ಚ ಭಸ್ಮಾಂಗಃ ಸರ್ವಭೂಷಣಃ

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति कीलकं

एतत् कवचमीशान तव स्नेहात् प्रकाशितम्

ॐ ह्रीं प्रणवं पातु सर्वाङ्गं लज्जाबीजं महाभये ।

ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।



ರಕ್ಷಾಹೀನಂತು ಯತ್ ಸ್ಥಾನಂ ವರ್ಜಿತಂ ಕವಚೇನ ಚ

ಸಂಪ್ರಾಪ್ನೋತಿ ಪ್ರಭಾವಂ click here ವೈ ಕವಚಸ್ಯಾಸ್ಯ ವರ್ಣಿತಮ್

Report this wiki page